A 972-7(3) Kāpāleśvarībhīmādevīpūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 972/7
Title: Kāpāleśvarībhīmādevīpūjāpaddhati
Dimensions: 31.5 x 12.5 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7198
Remarks:


Reel No. A 972-7 MTM Inventory No.: 112504

Title kāpāleśvarībhīmādevyāpūjāpaddhati

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.5 x 12.5 cm

Folios 3

Lines per Folio 13

Foliation figurs in the upper left-hand margin under the abbreviation bhīmā pū. pa. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/7198f

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivādibhyo gurubhyaḥ ||     ||

pibramate (!) pūjānukramaṇī yathā |

tatrādau gaṇādicatuṣkaṃ sampūjya |

ojā yūkā cādipīṭhapañcakam pūjayet |

tato gaṇādiguruṣaṭkam |

tadanudīpāṣṭakāgre prayā(2)gādikṣetrāṣṭakaṃ brahmāṇyādyaṣṭakasahitam pūjayet || (fol. 1v1–2)

End

amukasya. u da u. u da u u da u tridhā uccārya dīpacarukaṃ pro(7)kṣaṇyāntarāṃtaraṃ kuryāt || yadā lokāntaraṃ gatasya kasyacin nimitte yāgaṃ kuryāt tadā navākṣarīmūlavidyām uccāryya. amukasya mokṣaṃ kuru svadhā namaḥ ||     || (fol. 3r6–7)

Colophon

iti śrīpitṛni(8)rmicanikā śrīkāpāleśvarībhīmādevyā pūjāpaddhaiḥ samāptā ||     || (fol. 3r7–8)

Microfilm Details

Reel No. A 972/7f

Date of Filming 24-12-1984

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 55t–56b

Catalogued by

Date 01-03-2007

Bibliography